A 430-17 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/17
Title: Ṣaṭpañcāśikā
Dimensions: 24.4 x 10.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4087
Remarks:


Reel No. A 430-17 Inventory No. 63754

Title Ṣaṭpaṃcāśikā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 10.3 cm

Folios 3

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣaṭpaṃ.kā.and in the lower right-hand margin under the word śrīrāma

Place of Deposit NAK

Accession No. 5/4087

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

praṇipatya raviṃ mūrddhnā

varāhamiharātmajena sadyaśasā |

praśne kṛtārthagahanā

parārtham uddiśya pṛthuyaśasā || 1 ||

(2) cyutir vilagnād hivukāc ca vṛddhir

madhyāt pravāsostamayān nivṛttiḥ |

vācyaṃ grahaiḥ praśnavilagnakālād

gṛhaṃ praviṣṭo hivuke pravāsī || 2 ||

(3) yo yo bhāvaḥ svāmidṛṣṭo yuto vā

saumyair vā syāt tasyatasyāsti bṛddhiḥ |

pāpair aṃ (!) tasya bhāvasya hānir

nirdeṣṭavyā (!) pṛchatāṃ (!) janmato vā 3 || (fol. 1r1–3)

End

maṃdaḥ (6) pāpasameto

lagnānnavame śubhair (!) yutadṛṣṭaḥ |

rogārttaḥ paradeśe

cāṣṭamomṛtyukaraś ca | 54 |

saumyayuktorkaḥ sau(7)myair

dṛṣṭaḥ ścāṣṭamarkṣasaṃsthaś ca |

tasmād deśād anyagataḥ

sa vācyaḥ pitā tasya | 55 |

aṃśakājñāyate dravyaṃ dre(8)ṣkāṇaiḥs (!) taskarādayaḥ |

rāśibhyaḥ kāladigdeśā vayojātiś ca lagnapāt || 56 || (fol. 3v5–8)

Colophon

|| iti ṣaṭpaṃcikā(9)śikāyāṃ (!) saptamodhyāyaḥ | ṣaṭpaṃciśikā samāptā || śubham astu || ❁ || || ❁ || || || (fol. 3v8–9)

Microfilm Details

Reel No. A 430/17

Date of Filming 06-10-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-09-2006

Bibliography