A 430-17 Ṣaṭpañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 430/17
Title: Ṣaṭpañcāśikā
Dimensions: 24.4 x 10.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4087
Remarks:
Reel No. A 430-17 Inventory No. 63754
Title Ṣaṭpaṃcāśikā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.4 x 10.3 cm
Folios 3
Lines per Folio 9–10
Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣaṭpaṃ.kā.and in the lower right-hand margin under the word śrīrāma
Place of Deposit NAK
Accession No. 5/4087
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
praṇipatya raviṃ mūrddhnā
varāhamiharātmajena sadyaśasā |
praśne kṛtārthagahanā
parārtham uddiśya pṛthuyaśasā || 1 ||
(2) cyutir vilagnād hivukāc ca vṛddhir
madhyāt pravāsostamayān nivṛttiḥ |
vācyaṃ grahaiḥ praśnavilagnakālād
gṛhaṃ praviṣṭo hivuke pravāsī || 2 ||
(3) yo yo bhāvaḥ svāmidṛṣṭo yuto vā
saumyair vā syāt tasyatasyāsti bṛddhiḥ |
pāpair aṃ (!) tasya bhāvasya hānir
nirdeṣṭavyā (!) pṛchatāṃ (!) janmato vā 3 || (fol. 1r1–3)
End
maṃdaḥ (6) pāpasameto
lagnānnavame śubhair (!) yutadṛṣṭaḥ |
rogārttaḥ paradeśe
cāṣṭamomṛtyukaraś ca | 54 |
saumyayuktorkaḥ sau(7)myair
dṛṣṭaḥ ścāṣṭamarkṣasaṃsthaś ca |
tasmād deśād anyagataḥ
sa vācyaḥ pitā tasya | 55 |
aṃśakājñāyate dravyaṃ dre(8)ṣkāṇaiḥs (!) taskarādayaḥ |
rāśibhyaḥ kāladigdeśā vayojātiś ca lagnapāt || 56 || (fol. 3v5–8)
Colophon
|| iti ṣaṭpaṃcikā(9)śikāyāṃ (!) saptamodhyāyaḥ | ṣaṭpaṃciśikā samāptā || śubham astu || ❁ || || ❁ || || || (fol. 3v8–9)
Microfilm Details
Reel No. A 430/17
Date of Filming 06-10-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-09-2006
Bibliography